Original

शक्तेनापि समुद्धर्तुं कम्पिता सा न तूद्धृता ।रक्षता स्कन्दराजस्य धर्षणां प्रभविष्णुना ॥ १४ ॥

Segmented

शक्तेन अपि समुद्धर्तुम् कम्पिता सा न तु उद्धृता रक्षता स्कन्द-राजस्य धर्षणाम् प्रभविष्णुना

Analysis

Word Lemma Parse
शक्तेन शक्त pos=a,g=m,c=3,n=s
अपि अपि pos=i
समुद्धर्तुम् समुद्धृ pos=vi
कम्पिता कम्प् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
pos=i
तु तु pos=i
उद्धृता उद्धृ pos=va,g=f,c=1,n=s,f=part
रक्षता रक्ष् pos=va,g=m,c=3,n=s,f=part
स्कन्द स्कन्द pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
धर्षणाम् धर्षण pos=n,g=f,c=2,n=s
प्रभविष्णुना प्रभविष्णु pos=a,g=m,c=3,n=s