Original

स नामृष्यत तं क्षेपमवैक्षत च पावकिम् ।स प्रहस्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा ।कम्पयामास सव्येन पाणिना पुरुषोत्तमः ॥ १२ ॥

Segmented

स न अमृष्यत तम् क्षेपम् अवैक्षत च पावकिम् स प्रहस्य विशुद्ध-आत्मा शक्तिम् प्रज्वलिताम् तदा कम्पयामास सव्येन पाणिना पुरुषोत्तमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
क्षेपम् क्षेप pos=n,g=m,c=2,n=s
अवैक्षत अवेक्ष् pos=v,p=3,n=s,l=lan
pos=i
पावकिम् पावकि pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
प्रज्वलिताम् प्रज्वल् pos=va,g=f,c=2,n=s,f=part
तदा तदा pos=i
कम्पयामास कम्पय् pos=v,p=3,n=s,l=lit
सव्येन सव्य pos=a,g=m,c=3,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s