Original

अथ देवगणं सर्वं संभ्रान्तेन्द्रियमानसम् ।अपश्यद्भगवान्विष्णुः क्षिप्तं सासुरराक्षसम् ।किं न्वत्र सुकृतं कार्यं भवेदिति विचिन्तयन् ॥ ११ ॥

Segmented

अथ देव-गणम् सर्वम् सम्भ्रम्-इन्द्रिय-मानसम् अपश्यद् भगवान् विष्णुः क्षिप्तम् स असुर-राक्षसम् किम् नु अत्र सुकृतम् कार्यम् भवेद् इति विचिन्तयन्

Analysis

Word Lemma Parse
अथ अथ pos=i
देव देव pos=n,comp=y
गणम् गण pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
इन्द्रिय इन्द्रिय pos=n,comp=y
मानसम् मानस pos=n,g=m,c=2,n=s
अपश्यद् पश् pos=v,p=3,n=s,l=lan
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
क्षिप्तम् क्षिप् pos=va,g=m,c=2,n=s,f=part
pos=i
असुर असुर pos=n,comp=y
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
अत्र अत्र pos=i
सुकृतम् सुकृत pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part