Original

सोऽभ्युद्धरत्विमां शक्तिमथ वा कम्पयत्विति ।तच्छ्रुत्वा व्यथिता लोकाः क इमामुद्धरेदिति ॥ १० ॥

Segmented

सो अभ्युद्धरतु इमाम् शक्तिम् अथ वा कम्पयतु इति तत् श्रुत्वा व्यथिता लोकाः क इमाम् उद्धरेद् इति

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अभ्युद्धरतु अभ्युद्धृ pos=v,p=3,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
अथ अथ pos=i
वा वा pos=i
कम्पयतु कम्पय् pos=v,p=3,n=s,l=lot
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
व्यथिता व्यथ् pos=va,g=m,c=1,n=p,f=part
लोकाः लोक pos=n,g=m,c=1,n=p
pos=n,g=m,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
उद्धरेद् उद्धृ pos=v,p=3,n=s,l=vidhilin
इति इति pos=i