Original

भीष्म उवाच ।एतच्छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः ।आत्मनात्मानमास्थाय दृष्ट्वा चात्मानमात्मना ॥ १ ॥

Segmented

भीष्म उवाच एतत् श्रुत्वा तु वचनम् कृतात्मा कृत-निश्चयः आत्मना आत्मानम् आस्थाय दृष्ट्वा च आत्मानम् आत्मना

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
कृतात्मा कृतात्मन् pos=a,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
निश्चयः निश्चय pos=n,g=m,c=1,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
दृष्ट्वा दृश् pos=vi
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s