Original

आर्जवेणैव गन्तव्यं न सुखान्वेषिणा पथा ।नान्वेष्टव्या विशेषास्तु विशेषा हि प्रसङ्गिनः ॥ ९ ॥

Segmented

आर्जवेन एव गन्तव्यम् न सुख-अन्वेषिना पथा न अन्विः विशेषाः तु विशेषा हि प्रसङ्गिनः

Analysis

Word Lemma Parse
आर्जवेन आर्जव pos=a,g=m,c=3,n=s
एव एव pos=i
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
pos=i
सुख सुख pos=n,comp=y
अन्वेषिना अन्वेषिन् pos=a,g=m,c=3,n=s
पथा पथिन् pos=n,g=m,c=3,n=s
pos=i
अन्विः अन्विष् pos=va,g=m,c=1,n=p,f=krtya
विशेषाः विशेष pos=n,g=m,c=1,n=p
तु तु pos=i
विशेषा विशेष pos=n,g=m,c=1,n=p
हि हि pos=i
प्रसङ्गिनः प्रसङ्गिन् pos=a,g=m,c=1,n=p