Original

उक्तश्च मानुषेण त्वं पथा गच्छेत्यविस्मितः ।न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै ॥ ८ ॥

Segmented

उक्तवान् च मानुषेण त्वम् पथा गच्छ इति अविस्मितः न प्रभावेण गन्तव्यम् अन्तरिक्ष-चरेन वै

Analysis

Word Lemma Parse
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
मानुषेण मानुष pos=a,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पथा पथिन् pos=n,g=m,c=3,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
इति इति pos=i
अविस्मितः अविस्मित pos=a,g=m,c=1,n=s
pos=i
प्रभावेण प्रभाव pos=n,g=m,c=3,n=s
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
चरेन चर pos=a,g=m,c=3,n=s
वै वै pos=i