Original

उवाच गच्छेति तदा जनकं मिथिलेश्वरम् ।स ते वक्ष्यति मोक्षार्थं निखिलेन विशेषतः ॥ ६ ॥

Segmented

उवाच गच्छ इति तदा जनकम् मिथिला-ईश्वरम् स ते वक्ष्यति मोक्ष-अर्थम् निखिलेन विशेषतः

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
गच्छ गम् pos=v,p=2,n=s,l=lot
इति इति pos=i
तदा तदा pos=i
जनकम् जनक pos=n,g=m,c=2,n=s
मिथिला मिथिला pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
वक्ष्यति वच् pos=va,g=n,c=7,n=s,f=part
मोक्ष मोक्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
निखिलेन निखिलेन pos=i
विशेषतः विशेषतः pos=i