Original

स तं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम् ।मेने पुत्रं यदा व्यासो मोक्षविद्याविशारदम् ॥ ५ ॥

Segmented

स तम् ब्राह्म्या श्रिया युक्तम् ब्रह्म-तुल्य-पराक्रमम् मेने पुत्रम् यदा व्यासो मोक्ष-विद्या-विशारदम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ब्राह्म्या ब्राह्म pos=a,g=f,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
यदा यदा pos=i
व्यासो व्यास pos=n,g=m,c=1,n=s
मोक्ष मोक्ष pos=n,comp=y
विद्या विद्या pos=n,comp=y
विशारदम् विशारद pos=a,g=m,c=2,n=s