Original

अनेन विधिना कार्ष्णिस्तदहःशेषमच्युतः ।तां च रात्रिं नृपकुले वर्तयामास भारत ॥ ४६ ॥

Segmented

अनेन विधिना कार्ष्णि तत् अहः-शेषम् अच्युतः ताम् च रात्रिम् नृप-कुले वर्तयामास भारत

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
कार्ष्णि कार्ष्णि pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
अहः अहर् pos=n,comp=y
शेषम् शेष pos=n,g=n,c=2,n=s
अच्युतः अच्युत pos=a,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
नृप नृप pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
वर्तयामास वर्तय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s