Original

पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः ।मध्यरात्रे यथान्यायं निद्रामाहारयत्प्रभुः ॥ ४४ ॥

Segmented

पूर्वरात्रे तु तत्र असौ भूत्वा ध्यान-परायणः मध्यरात्रे यथान्यायम् निद्राम् आहारयत् प्रभुः

Analysis

Word Lemma Parse
पूर्वरात्रे पूर्वरात्र pos=n,g=m,c=7,n=s
तु तु pos=i
तत्र तत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
ध्यान ध्यान pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
मध्यरात्रे मध्यरात्र pos=n,g=m,c=7,n=s
यथान्यायम् यथान्यायम् pos=i
निद्राम् निद्रा pos=n,g=f,c=2,n=s
आहारयत् आहारय् pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s