Original

पादशौचं तु कृत्वैव शुकः संध्यामुपास्य च ।निषसादासने पुण्ये तमेवार्थं विचिन्तयन् ॥ ४३ ॥

Segmented

पाद-शौचम् तु कृत्वा एव शुकः संध्याम् उपास्य च निषसाद आसने पुण्ये तम् एव अर्थम् विचिन्तयन्

Analysis

Word Lemma Parse
पाद पाद pos=n,comp=y
शौचम् शौच pos=n,g=n,c=2,n=s
तु तु pos=i
कृत्वा कृ pos=vi
एव एव pos=i
शुकः शुक pos=n,g=m,c=1,n=s
संध्याम् संध्या pos=n,g=f,c=2,n=s
उपास्य उपास् pos=vi
pos=i
निषसाद निषद् pos=v,p=3,n=s,l=lit
आसने आसन pos=n,g=n,c=7,n=s
पुण्ये पुण्य pos=a,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part