Original

तस्मै शय्यासनं दिव्यं वरार्हं रत्नभूषितम् ।स्पर्ध्यास्तरणसंस्तीर्णं ददुस्ताः परमस्त्रियः ॥ ४२ ॥

Segmented

तस्मै शय्या-आसनम् दिव्यम् वरार्हम् रत्न-भूषितम् स्पर्ध्य-आस्तरण-संस्तीर्णम् ददुः ताः परम-स्त्रियः

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
शय्या शय्या pos=n,comp=y
आसनम् आसन pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
वरार्हम् वरार्ह pos=a,g=n,c=2,n=s
रत्न रत्न pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=2,n=s,f=part
स्पर्ध्य स्पर्ध्य pos=a,comp=y
आस्तरण आस्तरण pos=n,comp=y
संस्तीर्णम् संस्तृ pos=va,g=n,c=2,n=s,f=part
ददुः दा pos=v,p=3,n=p,l=lit
ताः तद् pos=n,g=f,c=1,n=p
परम परम pos=a,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p