Original

आरणेयस्तु शुद्धात्मा त्रिसंदेहस्त्रिकर्मकृत् ।वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति ॥ ४१ ॥

Segmented

आरणेयः तु शुद्ध-आत्मा त्रि-संदेहः त्रि-कर्म-कृत् वश्य-इन्द्रियः जित-क्रोधः न हृष्यति न कुप्यति

Analysis

Word Lemma Parse
आरणेयः आरणेय pos=n,g=m,c=1,n=s
तु तु pos=i
शुद्ध शुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
संदेहः संदेह pos=n,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
वश्य वश्य pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
pos=i
हृष्यति हृष् pos=v,p=3,n=s,l=lat
pos=i
कुप्यति कुप् pos=v,p=3,n=s,l=lat