Original

क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चैव ताः शुकम् ।उदारसत्त्वं सत्त्वज्ञाः सर्वाः पर्यचरंस्तदा ॥ ४० ॥

Segmented

क्रीडन्तीः च हस् च गा च एव ताः शुकम् उदार-सत्त्वम् सत्त्व-ज्ञाः सर्वाः पर्यचरन् तदा

Analysis

Word Lemma Parse
क्रीडन्तीः क्रीड् pos=va,g=f,c=1,n=p,f=part
pos=i
हस् हस् pos=va,g=f,c=1,n=p,f=part
pos=i
गा गा pos=va,g=f,c=1,n=p,f=part
pos=i
एव एव pos=i
ताः तद् pos=n,g=f,c=1,n=p
शुकम् शुक pos=n,g=m,c=2,n=s
उदार उदार pos=a,comp=y
सत्त्वम् सत्त्व pos=n,g=m,c=2,n=s
सत्त्व सत्त्व pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
पर्यचरन् परिचर् pos=v,p=3,n=p,l=lan
तदा तदा pos=i