Original

पितुर्नियोगाज्जग्राह शुको ब्रह्मविदां वरः ।योगशास्त्रं च निखिलं कापिलं चैव भारत ॥ ४ ॥

Segmented

पितुः नियोगात् जग्राह शुको ब्रह्म-विदाम् वरः योग-शास्त्रम् च निखिलम् कापिलम् च एव भारत

Analysis

Word Lemma Parse
पितुः पितृ pos=n,g=m,c=6,n=s
नियोगात् नियोग pos=n,g=m,c=5,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
शुको शुक pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
योग योग pos=n,comp=y
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
pos=i
निखिलम् निखिल pos=a,g=n,c=2,n=s
कापिलम् कापिल pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s