Original

तस्य भुक्तवतस्तात तदन्तःपुरकाननम् ।सुरम्यं दर्शयामासुरेकैकश्येन भारत ॥ ३९ ॥

Segmented

तस्य भुक्तवतः तात तद् अन्तःपुर-काननम् सु रम्यम् दर्शयामासुः एकैकश्येन भारत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भुक्तवतः भुज् pos=va,g=m,c=6,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
अन्तःपुर अन्तःपुर pos=n,comp=y
काननम् कानन pos=n,g=n,c=2,n=s
सु सु pos=i
रम्यम् रम्य pos=a,g=n,c=2,n=s
दर्शयामासुः दर्शय् pos=v,p=3,n=p,l=lit
एकैकश्येन एकैकश्य pos=n,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s