Original

पाद्यादीनि प्रतिग्राह्य पूजया परयार्च्य च ।देशकालोपपन्नेन साध्वन्नेनाप्यतर्पयन् ॥ ३८ ॥

Segmented

पाद्य-आदीनि प्रतिग्राह्य पूजया परया अर्चित्वा च देश-काल-उपपन्नेन साधु-अन्नेन अपि अतर्पयन्

Analysis

Word Lemma Parse
पाद्य पाद्य pos=n,comp=y
आदीनि आदि pos=n,g=n,c=2,n=p
प्रतिग्राह्य प्रतिग्राहय् pos=vi
पूजया पूजा pos=n,g=f,c=3,n=s
परया पर pos=n,g=f,c=3,n=s
अर्चित्वा अर्च् pos=vi
pos=i
देश देश pos=n,comp=y
काल काल pos=n,comp=y
उपपन्नेन उपपद् pos=va,g=n,c=3,n=s,f=part
साधु साधु pos=a,comp=y
अन्नेन अन्न pos=n,g=n,c=3,n=s
अपि अपि pos=i
अतर्पयन् तर्पय् pos=v,p=3,n=p,l=lan