Original

संलापोल्लापकुशला नृत्तगीतविशारदाः ।स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः ॥ ३६ ॥

Segmented

संलाप-उल्लाप-कुशल नृत्त-गीत-विशारद स्मित-पूर्व-अभिभाषिन् रूपेण अप्सरसाम् समाः

Analysis

Word Lemma Parse
संलाप संलाप pos=n,comp=y
उल्लाप उल्लाप pos=n,comp=y
कुशल कुशल pos=a,g=f,c=1,n=p
नृत्त नृत्त pos=n,comp=y
गीत गीत pos=n,comp=y
विशारद विशारद pos=a,g=f,c=1,n=p
स्मित स्मित pos=n,comp=y
पूर्व पूर्व pos=n,comp=y
अभिभाषिन् अभिभाषिन् pos=a,g=f,c=1,n=p
रूपेण रूप pos=n,g=n,c=3,n=s
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
समाः सम pos=n,g=f,c=1,n=p