Original

तं चारुवेषाः सुश्रोण्यस्तरुण्यः प्रियदर्शनाः ।सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः ॥ ३५ ॥

Segmented

तम् चारु-वेष सु श्रोणी तरुण्यः प्रिय-दर्शन सूक्ष्म-रक्त-अम्बर-धर तप्त-काञ्चन-भूषण

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चारु चारु pos=a,comp=y
वेष वेष pos=n,g=f,c=1,n=p
सु सु pos=i
श्रोणी श्रोणी pos=n,g=f,c=1,n=p
तरुण्यः तरुण pos=a,g=f,c=1,n=p
प्रिय प्रिय pos=a,comp=y
दर्शन दर्शन pos=n,g=f,c=1,n=p
सूक्ष्म सूक्ष्म pos=a,comp=y
रक्त रक्त pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
धर धर pos=a,g=f,c=1,n=p
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
भूषण भूषण pos=n,g=f,c=1,n=p