Original

तद्दर्शयित्वा स शुकं मन्त्री काननमुत्तमम् ।अर्हमासनमादिश्य निश्चक्राम ततः पुनः ॥ ३४ ॥

Segmented

तद् दर्शयित्वा स शुकम् मन्त्री काननम् उत्तमम् अर्हम् आसनम् आदिश्य निश्चक्राम ततः पुनः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दर्शयित्वा दर्शय् pos=vi
तद् pos=n,g=m,c=1,n=s
शुकम् शुक pos=n,g=m,c=2,n=s
मन्त्री मन्त्रिन् pos=n,g=m,c=1,n=s
काननम् कानन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
अर्हम् अर्ह pos=a,g=n,c=2,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
आदिश्य आदिश् pos=vi
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पुनः पुनर् pos=i