Original

तत्रान्तःपुरसंबद्धं महच्चैत्ररथोपमम् ।सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम् ॥ ३३ ॥

Segmented

तत्र अन्तःपुर-सम्बद्धम् महा-चैत्ररथ-उपमम् सु विभक्त-जल-आक्रीडम् रम्यम् पुष्पित-पादपम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अन्तःपुर अन्तःपुर pos=n,comp=y
सम्बद्धम् सम्बन्ध् pos=va,g=n,c=2,n=s,f=part
महा महत् pos=a,comp=y
चैत्ररथ चैत्ररथ pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
सु सु pos=i
विभक्त विभज् pos=va,comp=y,f=part
जल जल pos=n,comp=y
आक्रीडम् आक्रीड pos=n,g=n,c=2,n=s
रम्यम् रम्य pos=a,g=n,c=2,n=s
पुष्पित पुष्पित pos=a,comp=y
पादपम् पादप pos=n,g=n,c=2,n=s