Original

तं मुहूर्तादिवागम्य राज्ञो मन्त्री कृताञ्जलिः ।प्रावेशयत्ततः कक्ष्यां तृतीयां राजवेश्मनः ॥ ३२ ॥

Segmented

तम् मुहूर्ताद् इव आगत्य राज्ञो मन्त्री कृताञ्जलिः प्रावेशयत् ततः कक्ष्याम् तृतीयाम् राज-वेश्मनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
इव इव pos=i
आगत्य आगम् pos=vi
राज्ञो राजन् pos=n,g=m,c=6,n=s
मन्त्री मन्त्रिन् pos=n,g=m,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
प्रावेशयत् प्रवेशय् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
कक्ष्याम् कक्ष्या pos=n,g=f,c=2,n=s
तृतीयाम् तृतीय pos=a,g=f,c=2,n=s
राज राजन् pos=n,comp=y
वेश्मनः वेश्मन् pos=n,g=n,c=6,n=s