Original

तत्रासीनः शुकस्तात मोक्षमेवानुचिन्तयन् ।छायायामातपे चैव समदर्शी महाद्युतिः ॥ ३१ ॥

Segmented

तत्र आसीनः शुकः तात मोक्षम् एव अनुचिन्तयन् छायायाम् आतपे च एव सम-दर्शी महा-द्युतिः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आसीनः आस् pos=va,g=m,c=1,n=s,f=part
शुकः शुक pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
एव एव pos=i
अनुचिन्तयन् अनुचिन्तय् pos=va,g=m,c=1,n=s,f=part
छायायाम् छाया pos=n,g=f,c=7,n=s
आतपे आतप pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
सम सम pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s