Original

पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः ।प्रावेशयत्ततः कक्ष्यां द्वितीयां राजवेश्मनः ॥ ३० ॥

Segmented

पूजयित्वा यथान्यायम् अभिवाद्य कृताञ्जलिः प्रावेशयत् ततः कक्ष्याम् द्वितीयाम् राज-वेश्मनः

Analysis

Word Lemma Parse
पूजयित्वा पूजय् pos=vi
यथान्यायम् यथान्यायम् pos=i
अभिवाद्य अभिवादय् pos=vi
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
प्रावेशयत् प्रवेशय् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
कक्ष्याम् कक्ष्या pos=n,g=f,c=2,n=s
द्वितीयाम् द्वितीय pos=a,g=f,c=2,n=s
राज राजन् pos=n,comp=y
वेश्मनः वेश्मन् pos=n,g=n,c=6,n=s