Original

श्रुत्वा पुत्रस्य वचनं परमर्षिरुवाच तम् ।अधीष्व पुत्र मोक्षं वै धर्मांश्च विविधानपि ॥ ३ ॥

Segmented

श्रुत्वा पुत्रस्य वचनम् परम-ऋषिः उवाच तम् अधीष्व पुत्र मोक्षम् वै धर्मान् च विविधान् अपि

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
अधीष्व अधी pos=v,p=2,n=s,l=lot
पुत्र पुत्र pos=n,g=m,c=8,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
वै वै pos=i
धर्मान् धर्म pos=n,g=m,c=2,n=p
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
अपि अपि pos=i