Original

तेषां तु द्वारपालानामेकः शोकसमन्वितः ।मध्यंगतमिवादित्यं दृष्ट्वा शुकमवस्थितम् ॥ २९ ॥

Segmented

तेषाम् तु द्वारपालानाम् एकः शोक-समन्वितः मध्यम् गतम् इव आदित्यम् दृष्ट्वा शुकम् अवस्थितम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
द्वारपालानाम् द्वारपाल pos=n,g=m,c=6,n=p
एकः एक pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
मध्यम् मध्य pos=n,g=n,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शुकम् शुक pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part