Original

न चातपाध्वसंतप्तः क्षुत्पिपासाश्रमान्वितः ।प्रताम्यति ग्लायति वा नापैति च तथातपात् ॥ २८ ॥

Segmented

न च आतप-अध्व-संतप्तः क्षुध्-पिपासा-श्रम-अन्वितः प्रताम्यति ग्लायति वा न अपैति च तथा आतपात्

Analysis

Word Lemma Parse
pos=i
pos=i
आतप आतप pos=n,comp=y
अध्व अध्वन् pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
श्रम श्रम pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
प्रताम्यति प्रतम् pos=v,p=3,n=s,l=lat
ग्लायति ग्ला pos=v,p=3,n=s,l=lat
वा वा pos=i
pos=i
अपैति अपे pos=v,p=3,n=s,l=lat
pos=i
तथा तथा pos=i
आतपात् आतप pos=n,g=m,c=5,n=s