Original

तत्रापि द्वारपालास्तमुग्रवाचो न्यषेधयन् ।तथैव च शुकस्तत्र निर्मन्युः समतिष्ठत ॥ २७ ॥

Segmented

तत्र अपि द्वारपालाः तम् उग्र-वाचः न्यषेधयन् तथा एव च शुकः तत्र निर्मन्युः समतिष्ठत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
द्वारपालाः द्वारपाल pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
उग्र उग्र pos=n,comp=y
वाचः वाच् pos=n,g=m,c=1,n=p
न्यषेधयन् निषेधय् pos=v,p=3,n=p,l=lan
तथा तथा pos=i
एव एव pos=i
pos=i
शुकः शुक pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
निर्मन्युः निर्मन्यु pos=a,g=m,c=1,n=s
समतिष्ठत संस्था pos=v,p=3,n=s,l=lan