Original

स राजमार्गमासाद्य समृद्धजनसंकुलम् ।पार्थिवक्षयमासाद्य निःशङ्कः प्रविवेश ह ॥ २६ ॥

Segmented

स राजमार्गम् आसाद्य समृद्ध-जन-संकुलम् पार्थिव-क्षयम् आसाद्य निःशङ्कः प्रविवेश ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजमार्गम् राजमार्ग pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
समृद्ध समृध् pos=va,comp=y,f=part
जन जन pos=n,comp=y
संकुलम् संकुल pos=a,g=m,c=2,n=s
पार्थिव पार्थिव pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
निःशङ्कः निःशङ्क pos=a,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
pos=i