Original

तस्या द्वारं समासाद्य द्वारपालैर्निवारितः ।स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह ॥ २५ ॥

Segmented

तस्या द्वारम् समासाद्य द्वारपालैः निवारितः स्थितो ध्यान-परः मुक्तो विदितः प्रविवेश ह

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
द्वारम् द्वार pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
द्वारपालैः द्वारपाल pos=n,g=m,c=3,n=p
निवारितः निवारय् pos=va,g=m,c=1,n=s,f=part
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ध्यान ध्यान pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
विदितः विद् pos=va,g=m,c=1,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
pos=i