Original

मनसा तं वहन्भारं तमेवार्थं विचिन्तयन् ।आत्मारामः प्रसन्नात्मा मिथिलामाससाद ह ॥ २४ ॥

Segmented

मनसा तम् वहन् भारम् तम् एव अर्थम् विचिन्तयन् आत्म-आरामः प्रसन्न-आत्मा मिथिलाम् आससाद ह

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
वहन् वह् pos=va,g=m,c=1,n=s,f=part
भारम् भार pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part
आत्म आत्मन् pos=n,comp=y
आरामः आराम pos=n,g=m,c=1,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मिथिलाम् मिथिला pos=n,g=f,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
pos=i