Original

हस्त्यश्वरथसंकीर्णं नरनारीसमाकुलम् ।पश्यन्नपश्यन्निव तत्समतिक्रामदच्युतः ॥ २३ ॥

Segmented

हस्ति-अश्व-रथ-संकीर्णम् नर-नारी-समाकुलम् पश्यन्न् अपश्यन्न् इव तत् समतिक्रामद् अच्युतः

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
संकीर्णम् संकृ pos=va,g=n,c=2,n=s,f=part
नर नर pos=n,comp=y
नारी नारी pos=n,comp=y
समाकुलम् समाकुल pos=a,g=n,c=2,n=s
पश्यन्न् दृश् pos=va,g=m,c=1,n=s,f=part
अपश्यन्न् अपश्यत् pos=a,g=m,c=1,n=s
इव इव pos=i
तत् तद् pos=n,g=n,c=2,n=s
समतिक्रामद् समतिक्रम् pos=v,p=3,n=s,l=lan
अच्युतः अच्युत pos=a,g=m,c=1,n=s