Original

तत्र ग्रामान्बहून्पश्यन्बह्वन्नरसभोजनान् ।पल्लीघोषान्समृद्धांश्च बहुगोकुलसंकुलान् ॥ २० ॥

Segmented

तत्र ग्रामान् बहून् पश्यन् बहु-अन्न-रस-भोजनान् पल्ली-घोषान् समृद्धान् च बहु-गोकुल-संकुलान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,comp=y
अन्न अन्न pos=n,comp=y
रस रस pos=n,comp=y
भोजनान् भोजन pos=n,g=m,c=2,n=p
पल्ली पल्ली pos=n,comp=y
घोषान् घोष pos=n,g=m,c=2,n=p
समृद्धान् समृध् pos=va,g=m,c=2,n=p,f=part
pos=i
बहु बहु pos=a,comp=y
गोकुल गोकुल pos=n,comp=y
संकुलान् संकुल pos=a,g=m,c=2,n=p