Original

सोऽचिरेणैव कालेन विदेहानाससाद ह ।रक्षितान्धर्मराजेन जनकेन महात्मना ॥ १९ ॥

Segmented

सो अचिरेण एव कालेन विदेहान् आससाद ह रक्षितान् धर्म-राजेन जनकेन महात्मना

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अचिरेण अचिर pos=a,g=m,c=3,n=s
एव एव pos=i
कालेन काल pos=n,g=m,c=3,n=s
विदेहान् विदेह pos=n,g=m,c=2,n=p
आससाद आसद् pos=v,p=3,n=s,l=lit
pos=i
रक्षितान् रक्ष् pos=va,g=m,c=2,n=p,f=part
धर्म धर्म pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
जनकेन जनक pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s