Original

पत्तनानि च रम्याणि स्फीतानि नगराणि च ।रत्नानि च विचित्राणि शुकः पश्यन्न पश्यति ॥ १७ ॥

Segmented

पत्तनानि च रम्याणि स्फीतानि नगराणि च रत्नानि च विचित्राणि शुकः पश्यन् न पश्यति

Analysis

Word Lemma Parse
पत्तनानि पत्तन pos=n,g=n,c=2,n=p
pos=i
रम्याणि रम्य pos=a,g=n,c=2,n=p
स्फीतानि स्फीत pos=a,g=n,c=2,n=p
नगराणि नगर pos=n,g=n,c=2,n=p
pos=i
रत्नानि रत्न pos=n,g=n,c=2,n=p
pos=i
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
शुकः शुक pos=n,g=m,c=1,n=s
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat