Original

पितुर्वचनमाज्ञाय तमेवार्थं विचिन्तयन् ।अध्वानं सोऽतिचक्राम खेऽचरः खे चरन्निव ॥ १६ ॥

Segmented

पितुः वचनम् आज्ञाय तम् एव अर्थम् विचिन्तयन् अध्वानम् सो ऽतिचक्राम खे ऽचरः खे चरन्न् इव

Analysis

Word Lemma Parse
पितुः पितृ pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽतिचक्राम अतिक्रम् pos=v,p=3,n=s,l=lit
खे pos=n,g=n,c=7,n=s
ऽचरः अचर pos=a,g=m,c=1,n=s
खे pos=n,g=n,c=7,n=s
चरन्न् चर् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i