Original

स देशान्विविधान्पश्यंश्चीनहूणनिषेवितान् ।आर्यावर्तमिमं देशमाजगाम महामुनिः ॥ १५ ॥

Segmented

स देशान् विविधान् पश्यन् चीन-हूण-निषेवितान् आर्यावर्तम् इमम् देशम् आजगाम महा-मुनिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
देशान् देश pos=n,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
चीन चीन pos=n,comp=y
हूण हूण pos=n,comp=y
निषेवितान् निषेव् pos=va,g=m,c=2,n=p,f=part
आर्यावर्तम् आर्यावर्त pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s