Original

स गिरींश्चाप्यतिक्रम्य नदीस्तीर्त्वा सरांसि च ।बहुव्यालमृगाकीर्णा विविधाश्चाटवीस्तथा ॥ १३ ॥

Segmented

स गिरीन् च अपि अतिक्रम्य नदीः तीर्त्वा सरांसि च बहु-व्याल-मृग-आकीर्णाः विविधाः च अटवीः तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गिरीन् गिरि pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अतिक्रम्य अतिक्रम् pos=vi
नदीः नदी pos=n,g=f,c=2,n=p
तीर्त्वा तृ pos=vi
सरांसि सरस् pos=n,g=n,c=2,n=p
pos=i
बहु बहु pos=a,comp=y
व्याल व्याल pos=n,comp=y
मृग मृग pos=n,comp=y
आकीर्णाः आकृ pos=va,g=f,c=2,n=p,f=part
विविधाः विविध pos=a,g=f,c=2,n=p
pos=i
अटवीः अटवी pos=n,g=f,c=2,n=p
तथा तथा pos=i