Original

एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः ।पद्भ्यां शक्तोऽन्तरिक्षेण क्रान्तुं भूमिं ससागराम् ॥ १२ ॥

Segmented

एवम् उक्तः स धर्म-आत्मा जगाम मिथिलाम् मुनिः पद्भ्याम् शक्तो ऽन्तरिक्षेण क्रान्तुम् भूमिम् स सागराम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
मिथिलाम् मिथिला pos=n,g=f,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽन्तरिक्षेण अन्तरिक्ष pos=n,g=n,c=3,n=s
क्रान्तुम् क्रम् pos=vi
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
सागराम् सागर pos=n,g=f,c=2,n=s