Original

स धर्मकुशलो राजा मोक्षशास्त्रविशारदः ।याज्यो मम स यद्ब्रूयात्तत्कार्यमविशङ्कया ॥ ११ ॥

Segmented

स धर्म-कुशलः राजा मोक्ष-शास्त्र-विशारदः याज्यो मम स यद् ब्रूयात् तत् कार्यम् अविशङ्कया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मोक्ष मोक्ष pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
याज्यो याजय् pos=va,g=m,c=1,n=s,f=krtya
मम मद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अविशङ्कया अविशङ्का pos=n,g=f,c=3,n=s