Original

अहंकारो न कर्तव्यो याज्ये तस्मिन्नराधिपे ।स्थातव्यं च वशे तस्य स ते छेत्स्यति संशयम् ॥ १० ॥

Segmented

अहंकारो न कर्तव्यो याज्ये तस्मिन् नराधिपे स्थातव्यम् च वशे तस्य स ते छेत्स्यति संशयम्

Analysis

Word Lemma Parse
अहंकारो अहंकार pos=n,g=m,c=1,n=s
pos=i
कर्तव्यो कृ pos=va,g=m,c=1,n=s,f=krtya
याज्ये याजय् pos=va,g=m,c=7,n=s,f=krtya
तस्मिन् तद् pos=n,g=m,c=7,n=s
नराधिपे नराधिप pos=n,g=m,c=7,n=s
स्थातव्यम् स्था pos=va,g=n,c=1,n=s,f=krtya
pos=i
वशे वश pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
छेत्स्यति छिद् pos=v,p=3,n=s,l=lrt
संशयम् संशय pos=n,g=m,c=2,n=s