Original

भीष्म उवाच ।स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात् ।प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः ॥ १ ॥

Segmented

भीष्म उवाच स मोक्षम् अनुचिन्त्य एव शुकः पितरम् अभ्यगात् प्राह अभिवाद्य च गुरुम् श्रेयः-अर्थी विनय-अन्वितः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
अनुचिन्त्य अनुचिन्तय् pos=vi
एव एव pos=i
शुकः शुक pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
अभ्यगात् अभिगा pos=v,p=3,n=s,l=lun
प्राह प्राह् pos=v,p=3,n=s,l=lit
अभिवाद्य अभिवादय् pos=vi
pos=i
गुरुम् गुरु pos=n,g=m,c=2,n=s
श्रेयः श्रेयस् pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
विनय विनय pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s