Original

शुक्रे निर्मथ्यमाने तु शुको जज्ञे महातपाः ।परमर्षिर्महायोगी अरणीगर्भसंभवः ॥ ९ ॥

Segmented

शुक्रे निर्मथ्यमाने तु शुको जज्ञे महा-तपाः परम-ऋषिः महा-योगी अरणी-गर्भ-सम्भवः

Analysis

Word Lemma Parse
शुक्रे शुक्र pos=n,g=n,c=7,n=s
निर्मथ्यमाने निर्मथ् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
शुको शुक pos=n,g=m,c=1,n=s
जज्ञे ज्ञा pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
योगी योगिन् pos=n,g=m,c=1,n=s
अरणी अरणी pos=n,comp=y
गर्भ गर्भ pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s