Original

सोऽविशङ्केन मनसा तथैव द्विजसत्तमः ।अरणीं ममन्थ ब्रह्मर्षिस्तस्यां जज्ञे शुको नृप ॥ ८ ॥

Segmented

सो ऽविशङ्केन मनसा तथा एव द्विजसत्तमः अरणीम् ममन्थ ब्रह्मर्षि तस्याम् जज्ञे शुको नृप

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽविशङ्केन अविशङ्क pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
तथा तथा pos=i
एव एव pos=i
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
अरणीम् अरणी pos=n,g=f,c=2,n=s
ममन्थ मथ् pos=v,p=3,n=s,l=lit
ब्रह्मर्षि ब्रह्मर्षि pos=n,g=m,c=1,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
शुको शुक pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s