Original

यत्नान्नियच्छतस्तस्य मुनेरग्निचिकीर्षया ।अरण्यामेव सहसा तस्य शुक्रमवापतत् ॥ ७ ॥

Segmented

यत्नतः नियम् तस्य मुनेः अग्नि-चिकीर्षया अरण्याम् एव सहसा तस्य शुक्रम् अवापतत्

Analysis

Word Lemma Parse
यत्नतः यत्न pos=n,g=m,c=5,n=s
नियम् नियम् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
अग्नि अग्नि pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s
अरण्याम् अरणी pos=n,g=f,c=7,n=s
एव एव pos=i
सहसा सहसा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
शुक्रम् शुक्र pos=n,g=n,c=1,n=s
अवापतत् अवपत् pos=v,p=3,n=s,l=lan