Original

स तु धैर्येण महता निगृह्णन्हृच्छयं मुनिः ।न शशाक नियन्तुं तद्व्यासः प्रविसृतं मनः ।भावित्वाच्चैव भावस्य घृताच्या वपुषा हृतः ॥ ६ ॥

Segmented

स तु धैर्येण महता निगृह्णन् हृच्छयम् मुनिः न शशाक नियन्तुम् तद् व्यासः प्रविसृतम् मनः भावि-त्वात् च एव भावस्य घृताच्या वपुषा हृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
धैर्येण धैर्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
निगृह्णन् निग्रह् pos=va,g=m,c=1,n=s,f=part
हृच्छयम् हृच्छय pos=n,g=m,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
नियन्तुम् नियम् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
प्रविसृतम् प्रविसृ pos=va,g=n,c=2,n=s,f=part
मनः मनस् pos=n,g=n,c=2,n=s
भावि भाविन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
भावस्य भाव pos=n,g=m,c=6,n=s
घृताच्या घृताची pos=n,g=f,c=6,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
हृतः हृ pos=va,g=m,c=1,n=s,f=part