Original

स तामप्सरसं दृष्ट्वा रूपेणान्येन संवृताम् ।शरीरजेनानुगतः सर्वगात्रातिगेन ह ॥ ५ ॥

Segmented

स ताम् अप्सरसम् दृष्ट्वा रूपेण अन्येन संवृताम् शरीरजेन अनुगतः सर्व-गात्र-अतिगेन ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अप्सरसम् अप्सरस् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
रूपेण रूप pos=n,g=n,c=3,n=s
अन्येन अन्य pos=n,g=n,c=3,n=s
संवृताम् संवृ pos=va,g=f,c=2,n=s,f=part
शरीरजेन शरीरज pos=n,g=m,c=3,n=s
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
गात्र गात्र pos=n,comp=y
अतिगेन अतिग pos=a,g=m,c=3,n=s
pos=i