Original

सा च कृत्वा तदा व्यासं कामसंविग्नमानसम् ।शुकी भूत्वा महाराज घृताची समुपागमत् ॥ ४ ॥

Segmented

सा च कृत्वा तदा व्यासम् काम-संविग्न-मानसम् शुकी भूत्वा महा-राज घृताची समुपागमत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
pos=i
कृत्वा कृ pos=vi
तदा तदा pos=i
व्यासम् व्यास pos=n,g=m,c=2,n=s
काम काम pos=n,comp=y
संविग्न संविज् pos=va,comp=y,f=part
मानसम् मानस pos=n,g=m,c=2,n=s
शुकी शुकी pos=n,g=f,c=1,n=s
भूत्वा भू pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
घृताची घृताची pos=n,g=f,c=1,n=s
समुपागमत् समुपागम् pos=v,p=3,n=s,l=lun