Original

ऋषिरप्सरसं दृष्ट्वा सहसा काममोहितः ।अभवद्भगवान्व्यासो वने तस्मिन्युधिष्ठिर ॥ ३ ॥

Segmented

ऋषिः अप्सरसम् दृष्ट्वा सहसा काम-मोहितः अभवद् भगवान् व्यासो वने तस्मिन् युधिष्ठिर

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अप्सरसम् अप्सरस् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
सहसा सहसा pos=i
काम काम pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
अभवद् भू pos=v,p=3,n=s,l=lan
भगवान् भगवत् pos=a,g=m,c=1,n=s
व्यासो व्यास pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s